References

RCūM, 11, 26.1
  śrīmatā somadevena samyagatra prakīrtitaḥ /Context
RCūM, 11, 31.2
  granthavistarabhītena somadevamahībhujā //Context
RCūM, 14, 58.2
  sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ //Context
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Context
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Context
RCūM, 15, 66.2
  tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //Context
RCūM, 16, 60.2
  ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ //Context
RCūM, 4, 1.1
  kathyate somadevena mugdhavaidyaprabuddhaye /Context
RCūM, 4, 71.3
  so'yaṃ śrīsomadevena kathito'tīva niścitam //Context
RCūM, 4, 116.1
  rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā /Context
RCūM, 5, 1.2
  samālokya samāsena somadevena sāmpratam //Context
RCūM, 5, 61.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Context
RCūM, 5, 95.2
  vidhinā viniyogaśca somadevena kīrtyate //Context
RCūM, 5, 164.1
  yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /Context
RPSudh, 4, 50.2
  kathitaṃ somadevena somanāthābhidhaṃ śubham //Context
RPSudh, 7, 31.2
  śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //Context
RRS, 3, 37.3
  śrīmatā somadevena samyagatra prakīrtitaḥ //Context
RRS, 3, 42.2
  granthavistārabhītena somadevena bhūbhujā //Context
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Context
RRS, 8, 1.1
  kathyate somadevena mugdhavaidyaprabuddhaye /Context
RRS, 8, 100.1
  rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /Context
RRS, 9, 1.2
  samālocya samāsena somadevena sāmpratam //Context
RRS, 9, 63.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Context