Fundstellen

RCūM, 10, 22.1
  rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /Kontext
RCūM, 10, 107.2
  liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ //Kontext
RCūM, 11, 59.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Kontext
RCūM, 13, 24.2
  śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ //Kontext
RCūM, 14, 13.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RCūM, 14, 19.1
  sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /Kontext
RCūM, 14, 103.1
  tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /Kontext
RCūM, 14, 213.2
  ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ //Kontext
RCūM, 15, 67.1
  trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /Kontext
RCūM, 4, 45.1
  śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam /Kontext
RCūM, 4, 113.1
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ /Kontext
RCūM, 4, 114.1
  rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /Kontext
RCūM, 5, 25.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Kontext
RCūM, 5, 45.1
  kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake /Kontext
RCūM, 5, 55.2
  samyak toyamṛdā ruddhvā samyaggartoccamānayā //Kontext
RCūM, 5, 60.1
  etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /Kontext
RCūM, 5, 131.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Kontext
RCūM, 5, 149.1
  krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet /Kontext