Fundstellen

RAdhy, 1, 206.1
  maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān /Kontext
RAdhy, 1, 478.2
  rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān //Kontext
RArṇ, 15, 177.2
  rasasya pariṇāmāya mahadagnisthito bhavet //Kontext
RArṇ, 6, 120.2
  mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat /Kontext
RCint, 5, 23.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RCint, 8, 38.1
  dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /Kontext
RCint, 8, 155.2
  bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //Kontext
RCint, 8, 203.2
  rasāyanaṃ mahadetatparihāro niyamato nātra //Kontext
RCint, 8, 245.2
  kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //Kontext
RCūM, 12, 8.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Kontext
RCūM, 14, 212.1
  etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam /Kontext
RCūM, 15, 27.2
  sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //Kontext
RCūM, 15, 27.2
  sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //Kontext
RCūM, 15, 63.2
  mardayet taptakhalvāntarbalena mahatā khalu //Kontext
RHT, 3, 2.1
  anye punarmahānto lakṣmīkarirājakaustubhādīni /Kontext
RMañj, 6, 284.1
  medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān /Kontext
RPSudh, 1, 4.1
  giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /Kontext
RPSudh, 1, 14.2
  tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena //Kontext
RPSudh, 1, 47.1
  pātanaṃ hi mahatkarma kathayāmi suvistaram /Kontext
RPSudh, 7, 4.1
  mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /Kontext
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Kontext
RRÅ, R.kh., 1, 10.1
  āyurdraviṇamārogyaṃ vahnir medhā mahad balam /Kontext
RRÅ, R.kh., 5, 9.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Kontext
RRÅ, V.kh., 20, 36.2
  mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //Kontext
RRÅ, V.kh., 6, 94.2
  chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //Kontext
RRÅ, V.kh., 7, 55.1
  chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /Kontext
RRÅ, V.kh., 8, 127.1
  grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat /Kontext
RRÅ, V.kh., 8, 138.2
  kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //Kontext
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRS, 4, 10.1
  kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /Kontext
RRS, 4, 14.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Kontext
ŚdhSaṃh, 2, 12, 26.1
  mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam /Kontext
ŚdhSaṃh, 2, 12, 206.1
  niṣkamātro harenmehānmehabaddho raso mahān /Kontext
ŚdhSaṃh, 2, 12, 277.2
  tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //Kontext