Fundstellen

ÅK, 2, 1, 236.1
  agnijāras tridoṣaghno dhanurvātādivātanut /Kontext
ÅK, 2, 1, 288.2
  netryaṃ hidhmāvamicchardikaphapittāsrakopanut //Kontext
ÅK, 2, 1, 296.1
  puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /Kontext
ÅK, 2, 1, 303.2
  jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut //Kontext
ÅK, 2, 1, 328.1
  yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /Kontext
ÅK, 2, 1, 329.2
  sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut //Kontext
ÅK, 2, 1, 332.1
  kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut /Kontext
ÅK, 2, 1, 345.1
  sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /Kontext
BhPr, 1, 8, 92.2
  sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut //Kontext
BhPr, 1, 8, 133.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Kontext
BhPr, 1, 8, 137.2
  srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut //Kontext
BhPr, 1, 8, 155.2
  kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut //Kontext
BhPr, 2, 3, 232.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Kontext
KaiNigh, 2, 34.1
  pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut /Kontext
KaiNigh, 2, 52.1
  suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut /Kontext
KaiNigh, 2, 87.2
  viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut //Kontext
KaiNigh, 2, 102.2
  sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut //Kontext
KaiNigh, 2, 106.1
  vibandhānāhaviṣṭambhahṛdruggauravaśūlanut /Kontext
MPālNigh, 4, 10.3
  pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //Kontext
MPālNigh, 4, 15.1
  lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /Kontext
MPālNigh, 4, 19.2
  abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //Kontext
MPālNigh, 4, 34.2
  hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt //Kontext
MPālNigh, 4, 38.2
  sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam //Kontext
MPālNigh, 4, 64.3
  khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ //Kontext
RArṇ, 7, 14.2
  mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /Kontext
RājNigh, 13, 36.2
  kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //Kontext
RājNigh, 13, 42.1
  lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /Kontext
RājNigh, 13, 42.2
  paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //Kontext
RājNigh, 13, 92.1
  puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut /Kontext
RājNigh, 13, 122.2
  gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut //Kontext
RājNigh, 13, 129.1
  jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /Kontext
RājNigh, 13, 131.1
  khaṭinī madhurā tiktā śītalā pittadāhanut /Kontext
RājNigh, 13, 134.2
  karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //Kontext
RājNigh, 13, 159.1
  pravālo madhuro'mlaśca kaphapittādidoṣanut /Kontext
RājNigh, 13, 201.1
  sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /Kontext
RCint, 7, 108.1
  mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /Kontext
RCint, 8, 10.1
  same gandhe tu rogaghno dviguṇe rājayakṣmanut /Kontext
RCint, 8, 160.1
  idam āpyāyakam idam atipittanud idameva kāntibalajananam /Kontext
RCūM, 10, 100.1
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /Kontext
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext
RCūM, 11, 65.2
  netryaṃ hidhmāviṣacchardikaphapittāsrakopanut //Kontext
RCūM, 11, 66.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Kontext
RCūM, 11, 86.0
  svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //Kontext
RCūM, 11, 104.2
  agnijāras tridoṣaghno dhanurvātādivātanut /Kontext
RCūM, 12, 10.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Kontext
RCūM, 12, 13.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Kontext
RCūM, 12, 16.1
  jvarachardiviṣaśvāsasannipātāgnimāndyanut /Kontext
RCūM, 12, 19.1
  puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /Kontext
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RCūM, 14, 29.2
  tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //Kontext
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Kontext
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RCūM, 14, 146.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Kontext
RCūM, 14, 164.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Kontext
RCūM, 14, 165.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Kontext
RMañj, 3, 84.1
  mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /Kontext
RMañj, 5, 65.1
  kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /Kontext
RMañj, 6, 23.2
  chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut //Kontext
RMañj, 6, 73.2
  prāṇeśvaro raso nāma sannipātaprakopanut //Kontext
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Kontext
RMañj, 6, 238.2
  dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //Kontext
RMañj, 6, 276.2
  rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut //Kontext
RPSudh, 5, 75.1
  tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /Kontext
RPSudh, 5, 100.1
  bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut /Kontext
RPSudh, 5, 106.0
  kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //Kontext
RPSudh, 6, 10.1
  vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /Kontext
RPSudh, 6, 26.1
  snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ /Kontext
RPSudh, 6, 74.1
  rase rasāyane proktā pariṇāmādiśūlanut /Kontext
RPSudh, 6, 82.2
  svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //Kontext
RPSudh, 6, 90.1
  nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut /Kontext
RRÅ, R.kh., 3, 45.2
  jārito yāti sūto'sau jarādāridryaroganut //Kontext
RRÅ, R.kh., 9, 60.2
  āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /Kontext
RRS, 11, 72.2
  sa poṭaḥ parpaṭī saiva bālādyakhilaroganut //Kontext
RRS, 3, 48.1
  svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut /Kontext
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext
RRS, 3, 104.2
  netryaṃ hidhmāviṣachardikaphapittāsraroganut //Kontext
RRS, 3, 105.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Kontext
RRS, 3, 118.2
  vraṇodāvartaśūlārtigulmaplīhagudārtinut //Kontext
RRS, 3, 143.1
  agnijārastridoṣaghno dhanurvātādivātanut /Kontext
RRS, 4, 13.1
  māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut /Kontext
RRS, 4, 17.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Kontext
RRS, 4, 20.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Kontext
RRS, 4, 23.1
  jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /Kontext
RRS, 4, 26.1
  puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /Kontext
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RRS, 5, 24.2
  tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //Kontext
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RRS, 5, 171.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Kontext
RRS, 5, 193.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Kontext
RRS, 5, 194.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Kontext
ŚdhSaṃh, 2, 12, 86.1
  lokanātharaso hyeṣa maṇḍalādrājayakṣmanut /Kontext
ŚdhSaṃh, 2, 12, 147.2
  guñjādvayaṃ dadītāsya madhunā sarvamehanut //Kontext
ŚdhSaṃh, 2, 12, 183.1
  snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /Kontext
ŚdhSaṃh, 2, 12, 193.2
  guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //Kontext
ŚdhSaṃh, 2, 12, 199.2
  dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut //Kontext