Fundstellen

RArṇ, 11, 55.1
  kāñjikena niṣiktena raktavyoma śataplutam /Kontext
RArṇ, 11, 132.1
  sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ /Kontext
RArṇ, 12, 316.1
  kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /Kontext
RArṇ, 14, 149.1
  kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /Kontext
RArṇ, 15, 65.2
  mardayet snigdhakhalle tu devadālīrasaplutam /Kontext
RArṇ, 17, 119.1
  plutaṃ citrarasenaiva lepayeddhema pāṇḍuram /Kontext
RArṇ, 6, 29.1
  sauvarcalayuto megho vajravallīrasaplutaḥ /Kontext
RArṇ, 7, 136.1
  rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ /Kontext
RArṇ, 8, 29.1
  abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /Kontext
RArṇ, 9, 3.1
  nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /Kontext
RArṇ, 9, 4.0
  śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //Kontext