RHT, 11, 2.1 |
jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / | Kontext |
RHT, 14, 1.1 |
samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / | Kontext |
RHT, 15, 14.1 |
atha pūrvoktagrāsakramājjarate raso vidhivat / | Kontext |
RHT, 15, 15.1 |
samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca / | Kontext |
RHT, 15, 16.1 |
ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ / | Kontext |
RHT, 18, 9.2 |
pādādijīrṇabījo yujyate patralepena // | Kontext |
RHT, 18, 20.2 |
mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena // | Kontext |
RHT, 18, 21.2 |
tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena // | Kontext |
RHT, 18, 22.2 |
dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt // | Kontext |
RHT, 18, 23.1 |
ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / | Kontext |
RHT, 18, 24.1 |
vakṣye samprati samyagyad bījaṃ samarase jīrṇam / | Kontext |
RHT, 18, 57.2 |
pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām // | Kontext |
RHT, 18, 68.1 |
nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena / | Kontext |
RHT, 18, 74.2 |
tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // | Kontext |
RHT, 3, 4.1 |
abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Kontext |
RHT, 3, 15.2 |
dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // | Kontext |
RHT, 4, 5.2 |
abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // | Kontext |
RHT, 4, 21.2 |
tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // | Kontext |
RHT, 5, 2.2 |
ekībhāvena vinā na jīryate tena sā kāryā // | Kontext |
RHT, 5, 4.2 |
garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // | Kontext |
RHT, 5, 6.2 |
grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // | Kontext |
RHT, 5, 17.2 |
bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // | Kontext |
RHT, 5, 18.2 |
śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // | Kontext |
RHT, 5, 58.1 |
evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Kontext |
RHT, 5, 58.2 |
garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // | Kontext |
RHT, 6, 3.2 |
jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // | Kontext |
RHT, 6, 7.2 |
na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ // | Kontext |
RHT, 6, 8.2 |
svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati // | Kontext |
RHT, 6, 9.1 |
dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva / | Kontext |
RHT, 6, 9.2 |
śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati // | Kontext |
RHT, 6, 14.2 |
niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // | Kontext |
RHT, 6, 15.2 |
niṣkampo gatirahito vijñātavyo'bhrajīrṇastu // | Kontext |
RHT, 6, 18.1 |
svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext |
RHT, 6, 19.1 |
evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / | Kontext |
RHT, 7, 1.2 |
yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Kontext |
RHT, 8, 1.1 |
jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Kontext |
RHT, 8, 5.1 |
krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Kontext |
RHT, 8, 9.2 |
viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Kontext |
RHT, 8, 12.2 |
triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // | Kontext |
RHT, 8, 15.2 |
triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // | Kontext |
RHT, 8, 16.2 |
triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // | Kontext |
RHT, 8, 18.1 |
taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / | Kontext |