Fundstellen

RKDh, 1, 1, 7.1
  evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret /Kontext
RKDh, 1, 1, 24.2
  baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //Kontext
RKDh, 1, 1, 86.4
  evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam //Kontext
RKDh, 1, 1, 88.2
  evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //Kontext
RKDh, 1, 1, 225.5
  evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /Kontext
RKDh, 1, 1, 225.7
  evaṃ lavaṇayantre'pi pramāṇam /Kontext
RKDh, 1, 1, 227.2
  evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //Kontext
RKDh, 1, 1, 265.1
  evaṃ viśoṣya saṃyojya mṛttikākarpaṭatrayam /Kontext
RKDh, 1, 1, 271.2
  evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā //Kontext
RKDh, 1, 2, 43.4
  evaṃ yāvad vihitapuṭaparyantaṃ kuryāt /Kontext
RKDh, 1, 2, 56.9
  śirojā dehasiddhyartham ityevaṃ trividhā matā /Kontext
RKDh, 1, 2, 60.5
  evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena /Kontext