Fundstellen

ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Kontext
ÅK, 1, 25, 107.1
  lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Kontext
ÅK, 1, 26, 116.2
  sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham //Kontext
ÅK, 1, 26, 183.2
  patralepe tathā raṅge dvandvamelāpake hitam //Kontext
ÅK, 1, 26, 197.2
  viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet //Kontext
ÅK, 1, 26, 199.1
  lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ /Kontext