Fundstellen

RKDh, 1, 1, 5.1
  pratimānāni ca tulā chedanī nikaṣopalam /Kontext
RKDh, 1, 1, 43.2
  ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam //Kontext
RKDh, 1, 1, 44.2
  dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //Kontext
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Kontext
RKDh, 1, 1, 67.3
  atrāpyupalāgnir eva /Kontext
RKDh, 1, 1, 175.1
  mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RKDh, 1, 1, 204.2
  yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /Kontext
RKDh, 1, 2, 23.5
  piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā /Kontext
RKDh, 1, 2, 24.1
  nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni /Kontext
RKDh, 1, 2, 26.5
  dhātuṣūpalendhanadāhaḥ puṭam /Kontext
RKDh, 1, 2, 39.2
  dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //Kontext
RKDh, 1, 2, 73.1
  svarṇādivarṇavijñāne kathitaṃ nikaṣopalam /Kontext