Fundstellen

RPSudh, 1, 126.2
  sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //Kontext
RPSudh, 2, 9.2
  pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //Kontext
RPSudh, 2, 10.2
  pācito'sau mahātaile dhūrtataile 'nnarāśike //Kontext
RPSudh, 2, 15.2
  māsatrayapramāṇena pācayedannamadhyataḥ //Kontext
RPSudh, 2, 79.1
  tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ /Kontext
RPSudh, 2, 83.1
  devadārubhavenāpi pācayenmatimān bhiṣak /Kontext
RPSudh, 2, 90.1
  anenaiva prakāreṇa trivāraṃ pācayed dhruvam /Kontext
RPSudh, 2, 91.1
  tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet /Kontext
RPSudh, 3, 16.1
  tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /Kontext
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Kontext
RPSudh, 4, 29.2
  pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām //Kontext
RPSudh, 4, 43.1
  yāmaikaṃ pācayedagnau garbhayantrodarāntare /Kontext
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Kontext
RPSudh, 5, 14.1
  pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam /Kontext
RPSudh, 5, 20.1
  kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham /Kontext
RPSudh, 5, 36.1
  yadi cet śatavārāṇi pācayettīvravahninā /Kontext
RPSudh, 5, 45.1
  athābhrasattvaravakān amlavargeṇa pācayet /Kontext