Fundstellen

RArṇ, 10, 26.2
  jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca //Kontext
RArṇ, 12, 37.2
  dinānte bandhamāyāti sarvalohāni rañjayet //Kontext
RArṇ, 12, 152.2
  ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate //Kontext
RArṇ, 12, 165.0
  pañcaviṃśaddinānte tu jāyate kanakottamam //Kontext
RArṇ, 12, 311.3
  kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //Kontext
RArṇ, 4, 23.2
  mantro'ghoro'tra japtavyo japānte pūjayedrasam //Kontext
RArṇ, 5, 1.2
  niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara /Kontext
RArṇ, 6, 82.2
  tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //Kontext