Fundstellen

RCint, 3, 97.1
  abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte /Kontext
RCint, 3, 184.2
  pītāntaṃ vamanaṃ tena jāyate kleśavarjitam //Kontext
RCint, 3, 185.2
  recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye //Kontext
RCint, 3, 197.3
  tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet //Kontext
RCint, 6, 61.2
  dattvopari śarāvaṃ tu tridinānte samuddharet //Kontext
RCint, 8, 25.1
  ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /Kontext
RCint, 8, 105.1
  tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /Kontext
RCint, 8, 108.1
  saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /Kontext
RCint, 8, 108.2
  tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //Kontext
RCint, 8, 112.1
  pākārthamaśmasāre pañcapalādau trayodaśapalānte /Kontext
RCint, 8, 113.2
  caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt //Kontext
RCint, 8, 115.2
  kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /Kontext
RCint, 8, 139.2
  tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya //Kontext
RCint, 8, 171.1
  svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /Kontext
RCint, 8, 171.1
  svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /Kontext
RCint, 8, 171.2
  sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa //Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext
RCint, 8, 253.2
  tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //Kontext