Fundstellen

RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
RRS, 3, 89.2
  balinālipya yatnena trivāraṃ pariśoṣya ca //Kontext
RRS, 5, 120.1
  śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ /Kontext
RRS, 8, 97.2
  bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam //Kontext
RRS, 9, 19.1
  rasonakarasaṃ bhadre yatnato vastragālitam /Kontext
RRS, 9, 19.2
  dāpayetpracuraṃ yatnādāplāvya rasagandhakau //Kontext
RRS, 9, 20.2
  saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //Kontext