Fundstellen

ÅK, 2, 1, 284.2
  viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Kontext
ÅK, 2, 1, 311.2
  sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam //Kontext
BhPr, 1, 8, 75.2
  śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //Kontext
BhPr, 1, 8, 77.3
  bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //Kontext
BhPr, 2, 3, 127.2
  bhagnasandhānajanano vraṇaśodhanaropaṇaḥ //Kontext
KaiNigh, 2, 68.1
  sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /Kontext
KaiNigh, 2, 102.1
  vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /Kontext
KaiNigh, 2, 130.1
  vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ /Kontext
MPālNigh, 4, 36.2
  bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //Kontext
RājNigh, 13, 30.2
  śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //Kontext
RCūM, 11, 63.2
  vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Kontext
RCūM, 9, 10.2
  drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi //Kontext
RCūM, 9, 22.1
  śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu /Kontext
RCūM, 9, 31.1
  kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /Kontext
RRÅ, R.kh., 9, 64.2
  śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam //Kontext
RRS, 10, 87.3
  śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu //Kontext
RRS, 10, 97.1
  kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam /Kontext
RRS, 3, 102.2
  viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Kontext