Fundstellen

BhPr, 1, 8, 149.2
  vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //Kontext
BhPr, 1, 8, 157.3
  karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //Kontext
MPālNigh, 4, 65.3
  vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //Kontext
RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Kontext
RājNigh, 13, 136.1
  vālukā madhurā śītā saṃtāpaśramanāśinī /Kontext
RCūM, 11, 50.2
  īṣatpītā gurusnigdhā pītikā viṣanāśinī //Kontext
RCūM, 11, 52.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /Kontext
RCūM, 11, 100.1
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /Kontext
RMañj, 1, 24.2
  cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī //Kontext
RMañj, 3, 91.2
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī //Kontext
RMañj, 6, 22.2
  dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm //Kontext
RPSudh, 3, 59.0
  mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //Kontext
RPSudh, 6, 13.2
  kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī //Kontext
RRS, 11, 34.1
  gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /Kontext
RRS, 3, 139.1
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /Kontext