Fundstellen

RArṇ, 10, 41.1
  āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ /Kontext
RArṇ, 11, 32.1
  eraṇḍamārdrakaṃ caiva meghanādā punarnavā /Kontext
RArṇ, 11, 43.1
  citrakārdrakamūlānāmekaikena tu saptadhā /Kontext
RArṇ, 11, 115.1
  ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /Kontext
RArṇ, 11, 121.1
  prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca /Kontext
RArṇ, 13, 20.1
  aśvasya lālā laśunamārdrakaṃ nimbapallavam /Kontext
RArṇ, 16, 6.1
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam /Kontext
RArṇ, 16, 11.2
  ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //Kontext
RArṇ, 17, 22.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam //Kontext
RArṇ, 5, 30.3
  mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ //Kontext
RArṇ, 9, 17.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext