Fundstellen

ÅK, 1, 25, 67.1
  capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /Kontext
RAdhy, 1, 95.2
  etāni proktā rasakarmaṇi śambhunā //Kontext
RCint, 3, 170.2
  vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ //Kontext
RCint, 8, 267.1
  kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /Kontext
RCūM, 10, 54.2
  vinā śambhoḥ prasādena na sidhyanti kathañcana //Kontext
RCūM, 15, 7.1
  taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā /Kontext
RCūM, 4, 69.1
  capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /Kontext
RMañj, 6, 27.2
  ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt //Kontext
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Kontext
RPSudh, 4, 102.0
  sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //Kontext
RPSudh, 6, 53.2
  gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //Kontext
RRÅ, R.kh., 1, 16.1
  yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /Kontext
RRÅ, V.kh., 1, 8.1
  rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā /Kontext
RRÅ, V.kh., 1, 68.2
  kāmalī tāttvikaḥ śambhurloko lampaṭaśāradau //Kontext
RRÅ, V.kh., 16, 54.2
  svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //Kontext
RRÅ, V.kh., 18, 98.1
  gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /Kontext
RRÅ, V.kh., 18, 123.2
  tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam //Kontext
RRÅ, V.kh., 8, 44.2
  śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //Kontext
RRS, 2, 50.2
  vinā śaṃbhoḥ prasādena na sidhyanti kadācana //Kontext
RSK, 1, 2.2
  rate śambhoścyutaṃ reto gṛhītamagninā mukhe //Kontext