Fundstellen

RCint, 3, 23.1
  yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ /Kontext
RCint, 3, 25.1
  naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /Kontext
RCint, 3, 97.2
  yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //Kontext
RCint, 3, 178.2
  karmāsya tridhā patralepeneti jñeyam //Kontext
RCint, 3, 200.1
  guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /Kontext
RCint, 5, 5.1
  vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /Kontext
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Kontext
RCint, 7, 13.2
  taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam //Kontext
RCint, 7, 25.2
  brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ //Kontext
RCint, 7, 40.0
  viṣavegāniti jñātvā mantratantrairvināśayet //Kontext
RCint, 7, 42.3
  viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak //Kontext
RCint, 7, 102.0
  lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut //Kontext