Fundstellen

ÅK, 1, 25, 79.1
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /Kontext
ÅK, 1, 26, 5.1
  khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /Kontext
ÅK, 1, 26, 111.2
  mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam //Kontext
ÅK, 2, 1, 3.2
  saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho //Kontext
ÅK, 2, 1, 138.2
  tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //Kontext
ÅK, 2, 1, 183.2
  hiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ //Kontext
ÅK, 2, 1, 232.1
  vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ /Kontext
ÅK, 2, 1, 280.1
  rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /Kontext
ÅK, 2, 1, 301.2
  jñeyā mauktikasūścaiva muktāmātā tathā smṛtā //Kontext
ÅK, 2, 1, 338.1
  saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt /Kontext
BhPr, 1, 8, 36.2
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Kontext
BhPr, 1, 8, 70.1
  kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ /Kontext
BhPr, 1, 8, 73.2
  pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ //Kontext
BhPr, 1, 8, 93.1
  svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /Kontext
BhPr, 1, 8, 137.1
  srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram /Kontext
BhPr, 1, 8, 198.3
  asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye /Kontext
BhPr, 2, 3, 87.0
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Kontext
KaiNigh, 2, 64.2
  ṣaḍlohasaṃbhavaṃ jñeyaṃ śilānisyandi pārvatam //Kontext
KaiNigh, 2, 141.2
  māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā //Kontext
MPālNigh, 4, 13.3
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Kontext
MPālNigh, 4, 16.2
  tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam //Kontext
MPālNigh, 4, 63.2
  kapardāḥ kṣullakā jñeyā varāṭāśca varāṭikā /Kontext
MPālNigh, 4, 65.1
  paṅkaḥ kardamako jñeyo vālukā sikatā tathā /Kontext
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Kontext
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Kontext
RAdhy, 1, 47.2
  saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //Kontext
RAdhy, 1, 128.1
  jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ /Kontext
RAdhy, 1, 180.1
  svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam /Kontext
RAdhy, 1, 479.1
  yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā /Kontext
RArṇ, 10, 1.3
  tanna jānāmi deveśa vaktumarhasi tattvataḥ //Kontext
RArṇ, 11, 10.0
  sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet //Kontext
RArṇ, 11, 148.2
  baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ //Kontext
RArṇ, 11, 172.2
  catuḥṣaṣṭyādibhāgena jñātvā devi balābalam //Kontext
RArṇ, 11, 214.1
  vedhakaṃ yastu jānāti dehe lohe rasāyane /Kontext
RArṇ, 11, 217.1
  tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret /Kontext
RArṇ, 12, 2.3
  brahmaviṣṇusurendrādyairna jñātaṃ vīravandite //Kontext
RArṇ, 12, 72.0
  tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī //Kontext
RArṇ, 12, 73.2
  naiva jānanti mūḍhāste devamohena mohitāḥ //Kontext
RArṇ, 12, 124.3
  lakṣayojanato devi sā jñeyā sthalapadminī //Kontext
RArṇ, 12, 133.1
  citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /Kontext
RArṇ, 12, 149.2
  sparśavedhe tu sā jñeyā sarvakāryārthasādhinī //Kontext
RArṇ, 12, 289.0
  tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //Kontext
RArṇ, 12, 297.2
  māsena śāstrasampattiṃ jñātvā devi balābalam /Kontext
RArṇ, 12, 323.2
  jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ //Kontext
RArṇ, 15, 6.2
  vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /Kontext
RArṇ, 17, 16.2
  krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //Kontext
RArṇ, 4, 1.2
  yantramūṣāgnimānāni na jñātvā mantravedyapi /Kontext
RArṇ, 4, 64.2
  deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi //Kontext
RArṇ, 7, 29.2
  guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ //Kontext
RArṇ, 7, 110.1
  trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ /Kontext
RArṇ, 7, 154.1
  rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /Kontext
RArṇ, 8, 14.1
  rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /Kontext
RArṇ, 8, 15.1
  mānavendraḥ prakurvīta yo hi jānāti pārvati /Kontext
RājNigh, 13, 62.3
  stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa //Kontext
RājNigh, 13, 70.2
  gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ //Kontext
RājNigh, 13, 94.1
  rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā /Kontext
RājNigh, 13, 121.2
  evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ //Kontext
RājNigh, 13, 126.3
  jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā //Kontext
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Kontext
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Kontext
RājNigh, 13, 190.3
  vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā //Kontext
RājNigh, 13, 192.1
  ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /Kontext
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Kontext
RCint, 3, 23.1
  yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ /Kontext
RCint, 3, 25.1
  naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /Kontext
RCint, 3, 97.2
  yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //Kontext
RCint, 3, 178.2
  karmāsya tridhā patralepeneti jñeyam //Kontext
RCint, 3, 200.1
  guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /Kontext
RCint, 5, 5.1
  vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /Kontext
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Kontext
RCint, 7, 13.2
  taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam //Kontext
RCint, 7, 25.2
  brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ //Kontext
RCint, 7, 40.0
  viṣavegāniti jñātvā mantratantrairvināśayet //Kontext
RCint, 7, 42.3
  viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak //Kontext
RCint, 7, 102.0
  lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut //Kontext
RCūM, 11, 2.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Kontext
RCūM, 13, 49.2
  jñātājñāteṣu sarveṣu gadeṣu vividheṣu ca //Kontext
RCūM, 15, 16.2
  itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //Kontext
RCūM, 4, 79.2
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame //Kontext
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Kontext
RHT, 16, 21.1
  svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /Kontext
RHT, 16, 23.2
  jñātvā parivartya tato nibadhnāti sūtarājaṃ ca //Kontext
RHT, 16, 24.2
  sarati rasendro vidhinā jñātvā tatkarmakauśalyam //Kontext
RHT, 16, 31.2
  anusārito'yutena ca vidhināpi balābalaṃ jñātvā //Kontext
RHT, 18, 5.2
  jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā //Kontext
RHT, 18, 76.2
  jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena //Kontext
RHT, 4, 25.2
  yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //Kontext
RHT, 5, 33.2
  svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //Kontext
RHT, 5, 34.1
  jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /Kontext
RHT, 5, 36.2
  tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //Kontext
RHT, 5, 40.2
  ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam //Kontext
RHT, 5, 41.1
  jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /Kontext
RHT, 6, 3.2
  jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya //Kontext
RHT, 6, 7.2
  na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ //Kontext
RHT, 6, 10.2
  grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //Kontext
RHT, 8, 2.2
  śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ //Kontext
RKDh, 1, 1, 40.2
  svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ //Kontext
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Kontext
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Kontext
RKDh, 1, 1, 146.1
  yantraṃ vidyādharaṃ jñeyaṃ sthālī dvitayasampuṭāt /Kontext
RKDh, 1, 2, 23.3
  bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /Kontext
RKDh, 1, 2, 42.1
  etāni lohādau sarvatra jñeyāni /Kontext
RKDh, 1, 2, 43.5
  idaṃ sarvatra lohādimāraṇe jñeyam /Kontext
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Kontext
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Kontext
RKDh, 1, 2, 66.1
  rājikāmaṇaparyantaṃ jñātavyaṃ kramato budhaiḥ /Kontext
RKDh, 1, 2, 72.2
  śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //Kontext
RMañj, 2, 52.2
  dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ //Kontext
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Kontext
RMañj, 4, 1.1
  aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam /Kontext
RMañj, 6, 15.1
  mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ /Kontext
RMañj, 6, 169.2
  guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext
RPSudh, 1, 22.1
  itthaṃ sūtodbhavaṃ jñātvā na khalu /Kontext
RPSudh, 1, 53.2
  svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam //Kontext
RPSudh, 10, 28.2
  garbhamūṣā tu sā jñeyā pāradasya nibandhinī //Kontext
RPSudh, 2, 41.1
  svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām /Kontext
RPSudh, 4, 3.3
  ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //Kontext
RPSudh, 4, 4.1
  suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam /Kontext
RPSudh, 5, 79.1
  mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ /Kontext
RRÅ, R.kh., 1, 22.2
  yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /Kontext
RRÅ, R.kh., 3, 5.2
  svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam //Kontext
RRÅ, R.kh., 4, 46.2
  mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //Kontext
RRÅ, R.kh., 6, 7.2
  bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //Kontext
RRÅ, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Kontext
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Kontext
RRÅ, V.kh., 20, 71.2
  bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ //Kontext
RRÅ, V.kh., 4, 156.2
  jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī //Kontext
RRS, 10, 76.2
  tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam //Kontext
RRS, 11, 79.3
  citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ //Kontext
RRS, 2, 1.2
  capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //Kontext
RRS, 3, 14.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Kontext
RRS, 4, 3.2
  garuḍodgārakaścaiva jñātavyā maṇayastvamī //Kontext
RRS, 5, 94.1
  kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /Kontext
RRS, 8, 58.2
  śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame //Kontext
RRS, 9, 24.1
  yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /Kontext
RRS, 9, 78.3
  khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //Kontext
RSK, 1, 19.1
  sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca /Kontext
RSK, 1, 46.2
  guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam //Kontext
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Kontext
RSK, 2, 62.2
  sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //Kontext
ŚdhSaṃh, 2, 12, 2.2
  budhaistasyeti nāmāni jñeyāni rasakarmasu //Kontext
ŚdhSaṃh, 2, 12, 14.2
  vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet //Kontext
ŚdhSaṃh, 2, 12, 103.1
  svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat /Kontext
ŚdhSaṃh, 2, 12, 103.2
  pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //Kontext
ŚdhSaṃh, 2, 12, 106.2
  hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ //Kontext
ŚdhSaṃh, 2, 12, 118.2
  guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext