Fundstellen

RArṇ, 11, 61.2
  bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam /Kontext
RArṇ, 12, 220.2
  gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //Kontext
RArṇ, 12, 279.2
  bahirantaśca deveśi vedhakaṃ tat prakīrtitam //Kontext
RArṇ, 14, 164.1
  veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /Kontext
RArṇ, 16, 107.0
  antarbahiśca baddhāste dharmaśuddhā bhavanti te //Kontext
RArṇ, 6, 50.2
  bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //Kontext
RArṇ, 6, 100.2
  kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ //Kontext