Fundstellen

ÅK, 2, 1, 12.1
  sūryakāntaś candrakāntas tārakāntastu kāntakaḥ /Kontext
KaiNigh, 2, 141.1
  candropalaścandrakāntaḥ sphaṭikaḥ sphaṭikopalaḥ /Kontext
MPālNigh, 4, 53.0
  candrakāntaścandramaṇiḥ sphaṭikaḥ sphaṭikopalaḥ //Kontext
RājNigh, 13, 209.1
  indrakāntaś candrakāntaś candrāśmā candrajopalaḥ /Kontext
RājNigh, 13, 210.1
  candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /Kontext
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Kontext
RRS, 4, 3.1
  candrakāntastathā caiva rājāvartaśca saptamaḥ /Kontext