Fundstellen

ÅK, 1, 25, 69.2
  jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //Kontext
ÅK, 1, 25, 105.1
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /Kontext
ÅK, 1, 25, 115.1
  guṇaprabhāvajananau śīghravyāptikarau tathā //Kontext
ÅK, 2, 1, 51.2
  vātaśleṣmapramehādikaram āyurnibarhaṇam //Kontext
ÅK, 2, 1, 73.1
  saubhāgyasaugandhyakaraṃ paramāyurvivardhanam /Kontext
ÅK, 2, 1, 181.2
  tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //Kontext
ÅK, 2, 1, 185.2
  haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //Kontext
ÅK, 2, 1, 216.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /Kontext
ÅK, 2, 1, 220.2
  sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam //Kontext
ÅK, 2, 1, 241.2
  śreṣṭhau siddharasau khyātau dehalohakarau parau //Kontext
ÅK, 2, 1, 256.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Kontext
ÅK, 2, 1, 259.1
  rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ /Kontext
ÅK, 2, 1, 263.2
  sannipātādirogāṇāṃ vinivṛttikaraṃ priye //Kontext
ÅK, 2, 1, 268.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
ÅK, 2, 1, 287.2
  rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param //Kontext