Fundstellen

RRS, 4, 22.1
  kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /Kontext
RRS, 4, 25.2
  kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet //Kontext
RRS, 5, 76.2
  pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate //Kontext
RRS, 5, 77.1
  kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /Kontext
RRS, 5, 196.1
  pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā /Kontext
RRS, 8, 23.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Kontext