Fundstellen

RCūM, 10, 103.1
  kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ /Kontext
RCūM, 12, 45.2
  mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam //Kontext
RCūM, 13, 68.1
  vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet /Kontext
RCūM, 14, 103.1
  tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /Kontext
RCūM, 4, 90.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Kontext
RCūM, 5, 9.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Kontext
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
RCūM, 5, 48.1
  vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām /Kontext
RCūM, 5, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Kontext
RCūM, 5, 69.1
  ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām /Kontext
RCūM, 5, 93.1
  ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RCūM, 5, 158.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext