Fundstellen

ÅK, 1, 26, 28.2
  dvivibhāgena vipākena dravyān anyonyayogataḥ //Kontext
ÅK, 2, 1, 338.2
  rasavīryavipākeṣu guṇāḍhyaṃ sitam //Kontext
BhPr, 1, 8, 85.2
  vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam //Kontext
MPālNigh, 4, 6.1
  lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /Kontext
RArṇ, 1, 53.1
  rasavīryavipāke ca sūtakastvamṛtopamaḥ /Kontext
RājNigh, 13, 16.1
  raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /Kontext
RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Kontext
RājNigh, 13, 26.1
  sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /Kontext
RCint, 8, 220.2
  kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ //Kontext
RCint, 8, 222.2
  kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //Kontext
RCūM, 12, 20.2
  pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //Kontext
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Kontext
RCūM, 5, 28.2
  vibhāgena vipāke tu dravyeṇānyena yogataḥ //Kontext
RMañj, 2, 56.1
  rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam /Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Kontext
RPSudh, 6, 38.1
  vipāke madhuro gandhapāṣāṇastu rasāyanaḥ /Kontext
RRS, 4, 27.2
  pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ //Kontext
RRS, 5, 27.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /Kontext