Fundstellen

ÅK, 1, 26, 166.2
  tattadbiḍamṛdodbhūtā tattadbiḍavilepitā //Kontext
ÅK, 1, 26, 244.2
  aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ //Kontext
ÅK, 1, 26, 245.1
  karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi //Kontext
ÅK, 2, 1, 130.2
  aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //Kontext
ÅK, 2, 1, 132.2
  samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ //Kontext
RArṇ, 7, 76.2
  dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //Kontext
RCūM, 10, 147.1
  vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ /Kontext
RCūM, 12, 39.1
  madanasya phalodbhūtarasena kṣoṇināgakaiḥ /Kontext
RCūM, 14, 107.1
  yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /Kontext
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RCūM, 14, 204.1
  tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /Kontext
RCūM, 16, 40.1
  ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /Kontext
RCūM, 5, 113.1
  tattadviḍamṛdodbhūtā tattadviḍavilepitā /Kontext
RMañj, 2, 20.1
  sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam /Kontext
RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Kontext
RRS, 10, 18.1
  tattadbhedamṛdodbhūtā tattadviḍavilepitā /Kontext
RRS, 4, 44.1
  madanasya phalodbhūtarasena kṣoṇināgakaiḥ /Kontext
RRS, 5, 119.1
  yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /Kontext
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext