Fundstellen

RRS, 11, 80.1
  yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /Kontext
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RRS, 5, 138.1
  etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext