Fundstellen

ÅK, 1, 25, 62.2
  nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca //Kontext
ÅK, 1, 26, 72.1
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /Kontext
ÅK, 1, 26, 72.2
  sandhibandhe viśuṣke ca kṣipedupari vālukām //Kontext
ÅK, 1, 26, 80.2
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //Kontext
ÅK, 1, 26, 91.2
  susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //Kontext
ÅK, 1, 26, 92.2
  susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //Kontext
ÅK, 1, 26, 96.2
  nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //Kontext
ÅK, 1, 26, 97.2
  kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam //Kontext
ÅK, 1, 26, 116.2
  sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham //Kontext
ÅK, 1, 26, 124.2
  nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām //Kontext
ÅK, 1, 26, 127.2
  bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet //Kontext
ÅK, 1, 26, 130.1
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /Kontext
ÅK, 1, 26, 206.1
  tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /Kontext
BhPr, 2, 3, 13.1
  nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam /Kontext
RAdhy, 1, 59.2
  saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam //Kontext
RAdhy, 1, 274.2
  saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam //Kontext
RAdhy, 1, 293.1
  taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 331.1
  taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 341.1
  sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam /Kontext
RAdhy, 1, 345.2
  liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā //Kontext
RAdhy, 1, 349.1
  tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā /Kontext
RAdhy, 1, 372.1
  taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā /Kontext
RArṇ, 16, 104.1
  baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /Kontext
RArṇ, 4, 11.2
  saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi //Kontext
RCint, 3, 22.3
  tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //Kontext
RCint, 3, 26.1
  saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /Kontext
RCint, 6, 36.2
  sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //Kontext
RCūM, 14, 201.2
  paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret //Kontext
RCūM, 4, 64.2
  nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca //Kontext
RCūM, 5, 73.2
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //Kontext
RCūM, 5, 74.1
  saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ /Kontext
RCūM, 5, 82.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 131.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Kontext
RHT, 6, 17.1
  laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya /Kontext
RKDh, 1, 1, 34.1
  rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā /Kontext
RKDh, 1, 1, 36.2
  anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //Kontext
RKDh, 1, 1, 39.2
  vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //Kontext
RKDh, 1, 1, 56.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet //Kontext
RKDh, 1, 1, 81.1
  bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet /Kontext
RKDh, 1, 1, 85.1
  bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet /Kontext
RKDh, 1, 1, 87.2
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca //Kontext
RKDh, 1, 1, 113.1
  laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya /Kontext
RKDh, 1, 1, 122.1
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /Kontext
RKDh, 1, 1, 139.2
  samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ //Kontext
RKDh, 1, 1, 140.1
  nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /Kontext
RKDh, 1, 1, 145.2
  liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet /Kontext
RKDh, 1, 1, 149.1
  kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam /Kontext
RKDh, 1, 1, 178.1
  śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /Kontext
RKDh, 1, 1, 185.2
  mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //Kontext
RKDh, 1, 1, 191.2
  mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //Kontext
RKDh, 1, 1, 222.2
  saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi //Kontext
RKDh, 1, 1, 223.1
  mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet /Kontext
RKDh, 1, 1, 223.2
  uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //Kontext
RKDh, 1, 1, 242.2
  mūṣāsaṃdhiṃ dṛḍhaṃ baddhvā loṇamṛttikayā saha //Kontext
RKDh, 1, 1, 268.1
  saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ /Kontext
RPSudh, 1, 83.2
  vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet //Kontext
RPSudh, 10, 33.2
  dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //Kontext
RRÅ, V.kh., 12, 29.2
  liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ //Kontext
RRÅ, V.kh., 14, 31.1
  liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu /Kontext
RRÅ, V.kh., 16, 38.1
  tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /Kontext
RRÅ, V.kh., 16, 87.2
  mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet //Kontext
RRÅ, V.kh., 16, 88.1
  punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /Kontext
RRÅ, V.kh., 19, 90.2
  saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet //Kontext
RRÅ, V.kh., 20, 38.1
  ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /Kontext
RRÅ, V.kh., 3, 21.1
  mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /Kontext
RRÅ, V.kh., 4, 6.1
  kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet /Kontext
RRÅ, V.kh., 6, 41.1
  dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /Kontext
RRÅ, V.kh., 7, 18.2
  ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ //Kontext
RRÅ, V.kh., 8, 101.2
  kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet //Kontext
RRS, 10, 36.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Kontext
RRS, 9, 8.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /Kontext
RRS, 9, 11.1
  laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /Kontext
RRS, 9, 20.2
  saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //Kontext
RRS, 9, 35.1
  bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /Kontext
RRS, 9, 38.2
  liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca //Kontext
RRS, 9, 70.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /Kontext
RSK, 1, 21.1
  saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā /Kontext
ŚdhSaṃh, 2, 11, 12.1
  nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ /Kontext