Fundstellen

ÅK, 1, 25, 42.2
  rūpikādugdhasampiṣṭaśilāyāṃ parilepitam //Kontext
BhPr, 2, 3, 50.0
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Kontext
BhPr, 2, 3, 83.1
  tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /Kontext
BhPr, 2, 3, 122.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Kontext
RAdhy, 1, 34.1
  vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /Kontext
RAdhy, 1, 36.1
  citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā /Kontext
RAdhy, 1, 37.2
  bīyājalena sampiṣṭāt kapālī nāgasambhavā //Kontext
RAdhy, 1, 38.2
  triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //Kontext
RAdhy, 1, 39.1
  citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati /Kontext
RAdhy, 1, 40.1
  nāhyārasena sampiṣṭād darpadoṣo vinaśyati /Kontext
RAdhy, 1, 65.2
  dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //Kontext
RAdhy, 1, 148.1
  thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ /Kontext
RAdhy, 1, 152.1
  thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ /Kontext
RAdhy, 1, 155.1
  thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ /Kontext
RAdhy, 1, 168.1
  thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ /Kontext
RAdhy, 1, 171.2
  thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ //Kontext
RAdhy, 1, 215.2
  khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //Kontext
RAdhy, 1, 220.2
  cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //Kontext
RAdhy, 1, 287.2
  thūthāviḍena sampiṣya rase jārayate sudhīḥ //Kontext
RArṇ, 17, 6.2
  tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //Kontext
RArṇ, 6, 91.2
  peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā //Kontext
RCint, 4, 21.1
  abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet /Kontext
RCint, 7, 24.1
  samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /Kontext
RCint, 7, 71.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RCūM, 12, 56.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RCūM, 14, 224.1
  sampiṣyottaravāruṇyā peṭakāryā dalānyatha /Kontext
RCūM, 4, 44.2
  rūpikādugdhasampiṣṭaśilayā parilepitam //Kontext
RMañj, 3, 100.2
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RMañj, 5, 20.2
  arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //Kontext
RMañj, 5, 34.1
  jambīrarasasampiṣṭaṃ rasagandhakalepitam /Kontext
RPSudh, 5, 95.1
  nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /Kontext
RRÅ, R.kh., 3, 9.1
  śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /Kontext
RRÅ, R.kh., 5, 37.2
  nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet //Kontext
RRÅ, R.kh., 9, 49.2
  sampiṣya gālayed vastre sadyo vāritaraṃ bhavet //Kontext
RRÅ, V.kh., 13, 90.1
  kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam /Kontext
RRÅ, V.kh., 3, 111.0
  nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam //Kontext
RRÅ, V.kh., 4, 32.2
  nārīstanyena sampiṣya lepayed gandhapiṣṭikām //Kontext
RRS, 4, 62.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RRS, 5, 53.1
  jambīrarasasampiṣṭarasagandhakalepitam /Kontext
ŚdhSaṃh, 2, 11, 23.2
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Kontext
ŚdhSaṃh, 2, 11, 25.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Kontext
ŚdhSaṃh, 2, 11, 36.0
  tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ //Kontext