Fundstellen

RKDh, 1, 1, 56.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet //Kontext
RKDh, 1, 1, 57.2
  athordhvabhājane liptasthāpitasya jale sudhīḥ //Kontext
RKDh, 1, 1, 81.1
  bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet /Kontext
RKDh, 1, 1, 85.1
  bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet /Kontext
RKDh, 1, 1, 87.2
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca //Kontext
RKDh, 1, 1, 89.1
  savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /Kontext
RKDh, 1, 1, 90.1
  sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ /Kontext
RKDh, 1, 1, 100.1
  liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /Kontext
RKDh, 1, 1, 145.2
  liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet /Kontext
RKDh, 1, 1, 157.1
  ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam /Kontext
RKDh, 1, 1, 159.1
  athordhvabhājane liptasthāpitasya jale sudhīḥ /Kontext
RKDh, 1, 1, 160.2
  sthālikāṃ cipaṭībhūtatalāntaliptapāradām //Kontext
RKDh, 1, 1, 262.1
  yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ /Kontext
RKDh, 1, 1, 270.2
  chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet //Kontext