Fundstellen

RArṇ, 1, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 10, 14.1
  anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet /Kontext
RArṇ, 10, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 11, 108.0
  punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //Kontext
RArṇ, 11, 221.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 12, 27.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 36.1
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /Kontext
RArṇ, 12, 52.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 58.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 65.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 84.0
  punaranyaṃ pravakṣyāmi rasabandhanam īśvari //Kontext
RArṇ, 12, 205.2
  kartarī dṛṣṭimātreṇa tathānyā śabdakartarī //Kontext
RArṇ, 14, 1.2
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //Kontext
RArṇ, 14, 37.0
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //Kontext
RArṇ, 14, 76.0
  punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //Kontext
RArṇ, 14, 174.0
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 15, 6.3
  punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //Kontext
RArṇ, 15, 37.0
  pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //Kontext
RArṇ, 15, 183.1
  nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /Kontext
RArṇ, 15, 207.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Kontext
RArṇ, 16, 95.0
  punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //Kontext
RArṇ, 16, 99.0
  punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //Kontext
RArṇ, 16, 110.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 17, 158.0
  punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //Kontext
RArṇ, 17, 166.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 4, 9.1
  mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /Kontext
RArṇ, 4, 11.1
  sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /Kontext
RArṇ, 4, 24.0
  ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //Kontext
RArṇ, 4, 65.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 5, 45.1
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 6, 127.2
  mayūravālasadṛśaś cānyo marakataprabhaḥ //Kontext
RArṇ, 6, 139.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Kontext
RArṇ, 7, 1.3
  anyacca tādṛśaṃ deva rasavidyopakārakam //Kontext
RArṇ, 7, 59.1
  devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye /Kontext
RArṇ, 7, 154.2
  tanmamācakṣva deveśi kimanyacchrotumarhasi //Kontext
RArṇ, 8, 81.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Kontext
RArṇ, 8, 88.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 9, 19.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext