Fundstellen

RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RRS, 10, 78.2
  karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ //Kontext
RRS, 11, 9.1
  śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /Kontext
RRS, 11, 22.1
  aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ /Kontext
RRS, 11, 129.2
  śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ //Kontext
RRS, 11, 134.3
  śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //Kontext
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Kontext
RRS, 2, 72.2
  nihanti sakalānrogāndurjayānanyabheṣajaiḥ /Kontext
RRS, 2, 102.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /Kontext
RRS, 3, 48.3
  pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ //Kontext
RRS, 3, 101.2
  srotoñjanaṃ tadanyacca puṣpāñjanakameva ca /Kontext
RRS, 3, 113.2
  tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //Kontext
RRS, 3, 140.0
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RRS, 4, 37.3
  anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //Kontext
RRS, 4, 62.2
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Kontext
RRS, 5, 42.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Kontext
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Kontext
RRS, 5, 149.2
  ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //Kontext
RRS, 5, 208.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Kontext
RRS, 7, 11.0
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Kontext
RRS, 7, 21.2
  kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /Kontext
RRS, 7, 22.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Kontext
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Kontext
RRS, 8, 25.1
  sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /Kontext
RRS, 9, 18.1
  mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /Kontext
RRS, 9, 20.1
  sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /Kontext
RRS, 9, 34.2
  tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet //Kontext
RRS, 9, 47.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext
RRS, 9, 73.1
  dhūpayecca yathāyogyairanyairuparasairapi /Kontext
RRS, 9, 75.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Kontext
RRS, 9, 82.2
  tattadaucityayogena khalleṣvanyeṣu yojayet //Kontext