Fundstellen

RRS, 11, 32.2
  nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet //Kontext
RRS, 11, 45.1
  khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /Kontext
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
RRS, 11, 120.1
  aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet /Kontext
RRS, 5, 133.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /Kontext
RRS, 8, 7.1
  arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /Kontext
RRS, 8, 8.1
  khalle vimardya gandhena dugdhena saha pāradam /Kontext
RRS, 9, 77.1
  khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /Kontext
RRS, 9, 78.3
  khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //Kontext
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Kontext
RRS, 9, 82.2
  tattadaucityayogena khalleṣvanyeṣu yojayet //Kontext
RRS, 9, 83.1
  dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ /Kontext
RRS, 9, 84.2
  ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //Kontext
RRS, 9, 85.1
  lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ /Kontext
RRS, 9, 86.1
  kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /Kontext
RRS, 9, 86.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet //Kontext