Fundstellen

RRÅ, R.kh., 8, 23.2
  dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //Kontext
RRÅ, V.kh., 14, 3.2
  gharme vā taptakhalve vā tato grāsaṃ tu dāpayet //Kontext
RRÅ, V.kh., 14, 32.1
  jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /Kontext
RRÅ, V.kh., 14, 39.2
  dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 14, 41.2
  tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 14, 55.2
  yāvatsvarṇāvaśeṣaṃ syād dāpayetpunaḥ //Kontext
RRÅ, V.kh., 15, 12.1
  rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /Kontext
RRÅ, V.kh., 15, 32.2
  pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //Kontext
RRÅ, V.kh., 15, 40.2
  tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //Kontext
RRÅ, V.kh., 15, 65.1
  taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /Kontext
RRÅ, V.kh., 16, 18.1
  puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /Kontext
RRÅ, V.kh., 18, 154.1
  tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /Kontext
RRÅ, V.kh., 18, 156.1
  tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /Kontext
RRÅ, V.kh., 19, 71.1
  tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet /Kontext
RRÅ, V.kh., 19, 73.1
  tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /Kontext
RRÅ, V.kh., 20, 21.2
  tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet //Kontext
RRÅ, V.kh., 20, 104.1
  jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /Kontext
RRÅ, V.kh., 4, 104.2
  dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 54.1
  śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /Kontext
RRÅ, V.kh., 7, 18.1
  liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /Kontext
RRÅ, V.kh., 7, 37.1
  drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /Kontext
RRÅ, V.kh., 7, 111.2
  gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake //Kontext
RRÅ, V.kh., 8, 70.2
  sahasrāṃśena śulbasya drutasyopari dāpayet //Kontext
RRÅ, V.kh., 8, 109.2
  dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //Kontext
RRÅ, V.kh., 8, 124.3
  pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 125.1
  ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /Kontext
RRÅ, V.kh., 8, 133.1
  ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /Kontext
RRÅ, V.kh., 8, 136.1
  tadeva dāpayedvāpyaṃ ḍhālayettilatailake /Kontext
RRÅ, V.kh., 8, 138.2
  kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //Kontext
RRÅ, V.kh., 9, 23.2
  yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet //Kontext