References

RHT, 11, 4.1
  mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /Context
RHT, 11, 5.1
  mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā /Context
RHT, 12, 7.1
  madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /Context
RHT, 12, 8.1
  sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /Context
RHT, 13, 3.2
  mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam //Context
RHT, 13, 3.2
  mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam //Context
RHT, 15, 8.2
  drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //Context
RHT, 16, 9.2
  sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //Context
RHT, 16, 12.2
  pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //Context
RHT, 16, 28.2
  dravati ca kanake sūtaḥ saṃsāryate vidhinā //Context
RHT, 16, 36.2
  tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam //Context
RHT, 18, 3.1
  aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt /Context
RHT, 18, 4.2
  kanakasyaiko bhāgo vedhaścaikena sūtasya //Context
RHT, 18, 13.2
  pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam //Context
RHT, 18, 17.1
  kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ /Context
RHT, 18, 18.2
  mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena //Context
RHT, 18, 19.2
  vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham //Context
RHT, 18, 20.1
  rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /Context
RHT, 18, 22.1
  āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /Context
RHT, 18, 47.1
  abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā /Context
RHT, 18, 55.2
  hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam //Context
RHT, 18, 67.1
  bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /Context
RHT, 18, 68.2
  ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca //Context
RHT, 5, 5.2
  tārāriṣṭaṃ kurute varakanakaṃ pattralepena //Context
RHT, 8, 17.1
  triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /Context