Fundstellen

RCūM, 10, 43.1
  golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /Kontext
RCūM, 10, 49.2
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //Kontext
RCūM, 13, 12.1
  vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet /Kontext
RCūM, 14, 103.2
  dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu //Kontext
RCūM, 14, 111.2
  punaśca pūrvavad dhmātvā mārayedakhilāyasam //Kontext
RCūM, 14, 125.2
  pūrvavanmārayellohaṃ jāyate guṇavattaram //Kontext
RCūM, 14, 206.2
  pakṣānte dālikārdhena pūrvavadrecayet khalu //Kontext
RCūM, 16, 56.1
  palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /Kontext
RCūM, 4, 69.2
  anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //Kontext