Fundstellen

ÅK, 1, 25, 26.1
  dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /Kontext
ÅK, 1, 25, 34.2
  pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //Kontext
ÅK, 1, 25, 41.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Kontext
ÅK, 1, 25, 64.1
  dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet /Kontext
ÅK, 1, 26, 189.1
  mardayettena badhnīyādvaṅkanālaṃ ca koṣṭhikām /Kontext
ÅK, 1, 26, 214.2
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ //Kontext
ÅK, 1, 26, 216.1
  vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam /Kontext
ÅK, 2, 1, 121.1
  vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet /Kontext
ÅK, 2, 1, 131.1
  vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam /Kontext
RArṇ, 4, 58.2
  bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //Kontext
RCūM, 4, 28.1
  sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ /Kontext
RCūM, 4, 36.3
  pradhmānād vaṅkanālena tattāḍanamudāhṛtam //Kontext
RCūM, 4, 43.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Kontext
RCūM, 4, 66.1
  dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye /Kontext
RCūM, 5, 140.1
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ /Kontext
RCūM, 5, 142.1
  vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /Kontext
RPSudh, 10, 39.1
  gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ /Kontext
RRÅ, V.kh., 1, 62.1
  koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ /Kontext
RRÅ, V.kh., 13, 11.2
  vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman //Kontext
RRÅ, V.kh., 13, 30.2
  vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet //Kontext
RRÅ, V.kh., 20, 4.1
  koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet /Kontext
RRÅ, V.kh., 20, 29.1
  golakaṃ tāpayettatra vaṃkanālena taṃ dhaman /Kontext
RRÅ, V.kh., 20, 74.1
  prakaṭaṃ vaṃkanālena yāvattārāvaśeṣitam /Kontext
RRÅ, V.kh., 3, 24.1
  tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet /Kontext
RRÅ, V.kh., 4, 11.1
  koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /Kontext
RRS, 10, 44.2
  śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ /Kontext
RRS, 10, 45.3
  vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam //Kontext
RRS, 8, 25.1
  sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /Kontext
RRS, 8, 34.0
  pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //Kontext
RRS, 8, 40.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Kontext