Fundstellen

ÅK, 1, 25, 25.2
  ekatrāvartitāste tu candrārkamiti kathyate //Kontext
ÅK, 1, 26, 198.2
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //Kontext
RAdhy, 1, 207.1
  baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ /Kontext
RAdhy, 1, 207.2
  hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak //Kontext
RAdhy, 1, 233.2
  triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ //Kontext
RAdhy, 1, 234.2
  stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //Kontext
RAdhy, 1, 236.2
  prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //Kontext
RAdhy, 1, 238.1
  śuddhatāmrasya catvāri palānyāvartayet pṛthak /Kontext
RAdhy, 1, 240.1
  yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak /Kontext
RArṇ, 11, 21.1
  tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite /Kontext
RArṇ, 11, 166.2
  āvartyāvartya bhujagaṃ sapta vārān niṣecayet //Kontext
RArṇ, 11, 166.2
  āvartyāvartya bhujagaṃ sapta vārān niṣecayet //Kontext
RArṇ, 12, 118.2
  āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //Kontext
RArṇ, 13, 13.1
  dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam /Kontext
RArṇ, 17, 19.2
  samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //Kontext
RArṇ, 17, 55.1
  gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /Kontext
RArṇ, 17, 66.2
  āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ //Kontext
RArṇ, 17, 93.1
  tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /Kontext
RArṇ, 17, 98.2
  sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //Kontext
RArṇ, 17, 104.1
  vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /Kontext
RArṇ, 17, 112.1
  āvartyamānaṃ tāre ca yadi tannaiva nirmalam /Kontext
RArṇ, 17, 156.2
  bījasaṃyuktamāvartya sthāpayenmatimān sadā //Kontext
RArṇ, 4, 48.1
  tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /Kontext
RArṇ, 7, 70.2
  āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari //Kontext
RArṇ, 8, 20.1
  sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /Kontext
RArṇ, 8, 27.1
  vaṅgamāvartya deveśi punaḥ sūtakayojitam /Kontext
RArṇ, 8, 30.1
  āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet /Kontext
RArṇ, 8, 62.2
  āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ //Kontext
RCint, 3, 153.1
  lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /Kontext
RCint, 5, 16.1
  āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /Kontext
RCint, 6, 45.2
  āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //Kontext
RCint, 8, 41.2
  baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //Kontext
RCūM, 12, 41.1
  kharabhūnāgasattvena viṃśenāvartayed dhruvam /Kontext
RCūM, 4, 27.2
  ekatrāvartitāstena candrārkamiti kathyate //Kontext
RHT, 5, 50.1
  āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam /Kontext
RKDh, 1, 1, 219.1
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /Kontext
RKDh, 1, 2, 14.1
  āvartyamāne kanake pītā tāre sitaprabhā /Kontext
RMañj, 4, 31.2
  viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt /Kontext
RRÅ, R.kh., 9, 4.1
  kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /Kontext
RRÅ, V.kh., 13, 99.1
  samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /Kontext
RRÅ, V.kh., 14, 22.1
  āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ /Kontext
RRÅ, V.kh., 14, 34.2
  āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet //Kontext
RRÅ, V.kh., 14, 63.0
  uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 17, 44.2
  sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //Kontext
RRÅ, V.kh., 19, 36.1
  āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /Kontext
RRÅ, V.kh., 19, 36.1
  āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /Kontext
RRÅ, V.kh., 4, 99.2
  āvartya ḍhālayettasmiṃstena kalkena bhāvitam //Kontext
RRÅ, V.kh., 5, 51.2
  raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ //Kontext
RRÅ, V.kh., 6, 47.1
  āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /Kontext
RRÅ, V.kh., 6, 65.1
  punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /Kontext
RRÅ, V.kh., 6, 66.2
  āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 6, 104.1
  pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam /Kontext
RRÅ, V.kh., 8, 129.1
  ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam /Kontext
RRS, 11, 109.1
  agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam /Kontext
RRS, 11, 112.1
  agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /Kontext
RRS, 8, 24.2
  ekatrāvartitāstena candrārkamiti kathyate //Kontext