Fundstellen

RArṇ, 10, 13.1
  jalago jalarūpeṇa tvarito haṃsago bhavet /Kontext
RArṇ, 10, 18.2
  jale gatirmalagatiḥ punar haṃsagatistataḥ //Kontext
RArṇ, 12, 114.1
  jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /Kontext
RArṇ, 12, 232.0
  saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //Kontext
RArṇ, 12, 245.2
  saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /Kontext
RArṇ, 12, 269.1
  tajjalena niṣiktaṃ ca hema bījārthasaṃyutam /Kontext
RArṇ, 12, 311.2
  jale kṣiptāni lohāni śailībhūtāni bhakṣayet /Kontext
RArṇ, 12, 313.1
  athavā rasakarṣaikaṃ tajjalena tu mardayet /Kontext
RArṇ, 12, 364.1
  śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /Kontext
RArṇ, 15, 38.7
  tāpayet koṣṇatāpena jalena paripūrayet //Kontext
RArṇ, 6, 23.2
  abhrakaṃ vāpitaṃ devi jāyate jalasannibham //Kontext
RArṇ, 6, 29.2
  śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ //Kontext
RArṇ, 6, 117.2
  jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //Kontext
RArṇ, 6, 121.2
  vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet //Kontext
RArṇ, 7, 21.1
  kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu /Kontext
RArṇ, 7, 120.2
  āvāpāt kurute devi kanakaṃ jalasaṃnibham //Kontext
RArṇ, 7, 132.2
  kurute prativāpena balavajjalavat sthiram //Kontext
RArṇ, 9, 4.0
  śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //Kontext
RArṇ, 9, 12.1
  plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam /Kontext