RArṇ, 10, 13.1 |
jalago jalarūpeṇa tvarito haṃsago bhavet / | Kontext |
RArṇ, 10, 18.2 |
jale gatirmalagatiḥ punar haṃsagatistataḥ // | Kontext |
RArṇ, 12, 114.1 |
jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati / | Kontext |
RArṇ, 12, 232.0 |
saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // | Kontext |
RArṇ, 12, 245.2 |
saptābhimantritaṃ kṛtvā mantreṇānena tajjalam / | Kontext |
RArṇ, 12, 269.1 |
tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / | Kontext |
RArṇ, 12, 311.2 |
jale kṣiptāni lohāni śailībhūtāni bhakṣayet / | Kontext |
RArṇ, 12, 313.1 |
athavā rasakarṣaikaṃ tajjalena tu mardayet / | Kontext |
RArṇ, 12, 364.1 |
śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam / | Kontext |
RArṇ, 15, 38.7 |
tāpayet koṣṇatāpena jalena paripūrayet // | Kontext |
RArṇ, 6, 23.2 |
abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Kontext |
RArṇ, 6, 29.2 |
śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // | Kontext |
RArṇ, 6, 117.2 |
jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext |
RArṇ, 6, 121.2 |
vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // | Kontext |
RArṇ, 7, 21.1 |
kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Kontext |
RArṇ, 7, 120.2 |
āvāpāt kurute devi kanakaṃ jalasaṃnibham // | Kontext |
RArṇ, 7, 132.2 |
kurute prativāpena balavajjalavat sthiram // | Kontext |
RArṇ, 9, 4.0 |
śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // | Kontext |
RArṇ, 9, 12.1 |
plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam / | Kontext |