RSK, 1, 23.2 |
dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet // | Kontext |
RSK, 1, 26.1 |
yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet / | Kontext |
RSK, 1, 50.2 |
pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham // | Kontext |
RSK, 2, 22.1 |
kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet / | Kontext |
RSK, 2, 36.1 |
pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
RSK, 2, 61.1 |
dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / | Kontext |
RSK, 2, 61.2 |
mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |