Fundstellen

RCūM, 10, 16.2
  nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //Kontext
RCūM, 10, 36.1
  raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ /Kontext
RCūM, 10, 88.1
  āṭarūṣajalasvinno vimalo vimalo bhavet /Kontext
RCūM, 10, 122.2
  yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //Kontext
RCūM, 11, 35.1
  svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /Kontext
RCūM, 12, 48.2
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RCūM, 12, 55.2
  taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /Kontext
RCūM, 12, 55.3
  rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ //Kontext
RCūM, 13, 69.1
  mardayitvā viśoṣyātha pīlumūlajalaistathā /Kontext
RCūM, 14, 54.2
  utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ //Kontext
RCūM, 14, 93.1
  pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Kontext
RCūM, 14, 102.1
  dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /Kontext
RCūM, 14, 103.2
  dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu //Kontext
RCūM, 14, 107.1
  yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /Kontext
RCūM, 14, 110.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Kontext
RCūM, 14, 129.1
  rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /Kontext
RCūM, 14, 140.2
  gomūtrakaśilādhātujalaiḥ samyagvimardayet //Kontext
RCūM, 14, 182.1
  drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati /Kontext
RCūM, 14, 192.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RCūM, 15, 24.1
  bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /Kontext
RCūM, 15, 49.2
  bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //Kontext
RCūM, 16, 22.1
  sarvāmlagojalopetakāñjikaiḥ svedayettryaham /Kontext
RCūM, 16, 96.1
  pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ /Kontext
RCūM, 3, 6.2
  bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ //Kontext
RCūM, 4, 88.1
  jalasaindhavayuktasya rasasya divasatrayam /Kontext
RCūM, 5, 46.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam //Kontext
RCūM, 5, 52.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 56.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 88.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /Kontext
RCūM, 5, 90.1
  kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam /Kontext