RCūM, 10, 16.2 |
nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // | Kontext |
RCūM, 10, 36.1 |
raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ / | Kontext |
RCūM, 10, 88.1 |
āṭarūṣajalasvinno vimalo vimalo bhavet / | Kontext |
RCūM, 10, 122.2 |
yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // | Kontext |
RCūM, 11, 35.1 |
svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Kontext |
RCūM, 12, 48.2 |
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext |
RCūM, 12, 55.2 |
taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca / | Kontext |
RCūM, 12, 55.3 |
rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ // | Kontext |
RCūM, 13, 69.1 |
mardayitvā viśoṣyātha pīlumūlajalaistathā / | Kontext |
RCūM, 14, 54.2 |
utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // | Kontext |
RCūM, 14, 93.1 |
pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
RCūM, 14, 102.1 |
dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / | Kontext |
RCūM, 14, 103.2 |
dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // | Kontext |
RCūM, 14, 107.1 |
yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / | Kontext |
RCūM, 14, 110.2 |
athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Kontext |
RCūM, 14, 129.1 |
rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Kontext |
RCūM, 14, 140.2 |
gomūtrakaśilādhātujalaiḥ samyagvimardayet // | Kontext |
RCūM, 14, 182.1 |
drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / | Kontext |
RCūM, 14, 192.1 |
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Kontext |
RCūM, 15, 24.1 |
bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Kontext |
RCūM, 15, 49.2 |
bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Kontext |
RCūM, 16, 22.1 |
sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Kontext |
RCūM, 16, 96.1 |
pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / | Kontext |
RCūM, 3, 6.2 |
bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ // | Kontext |
RCūM, 4, 88.1 |
jalasaindhavayuktasya rasasya divasatrayam / | Kontext |
RCūM, 5, 46.2 |
catuḥprasthajalādhāraṃ caturaṅgulakānanam // | Kontext |
RCūM, 5, 52.1 |
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / | Kontext |
RCūM, 5, 56.1 |
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Kontext |
RCūM, 5, 88.1 |
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Kontext |
RCūM, 5, 90.1 |
kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / | Kontext |