Fundstellen

RCint, 3, 31.2
  sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi //Kontext
RCint, 3, 48.2
  caturguṇe tatra jīrṇe valīpalitanāśanaḥ //Kontext
RCint, 3, 50.0
  gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //Kontext
RCint, 3, 55.2
  vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam //Kontext
RCint, 3, 73.4
  tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //Kontext
RCint, 6, 43.2
  mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ //Kontext
RCint, 6, 45.1
  ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /Kontext
RCint, 6, 50.1
  aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /Kontext
RCint, 6, 52.2
  tatra savidrute nāge vāsāpāmārgasambhavam //Kontext
RCint, 6, 53.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Kontext
RCint, 7, 21.2
  tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //Kontext
RCint, 7, 59.2
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Kontext
RCint, 8, 2.0
  tatraślokacatuṣṭayaṃ prāgadhigantavyam //Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 66.2
  yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //Kontext
RCint, 8, 105.1
  tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /Kontext
RCint, 8, 109.1
  tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /Kontext
RCint, 8, 111.1
  tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /Kontext
RCint, 8, 121.2
  vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra //Kontext
RCint, 8, 136.2
  kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //Kontext
RCint, 8, 140.1
  tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ /Kontext
RCint, 8, 152.2
  viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam //Kontext