Fundstellen

RMañj, 3, 102.1
  maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam /Kontext
RMañj, 5, 11.2
  etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //Kontext
RMañj, 5, 23.1
  śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /Kontext
RMañj, 6, 53.2
  śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /Kontext
RMañj, 6, 87.1
  śītapūrve dāhapūrve viṣame satatajvare /Kontext
RMañj, 6, 121.1
  na cānnapāne parihāramasti na śītavātādhvani maithune ca /Kontext
RMañj, 6, 132.1
  dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /Kontext
RMañj, 6, 141.1
  śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ /Kontext
RMañj, 6, 171.2
  pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi //Kontext
RMañj, 6, 282.2
  bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //Kontext