References

BhPr, 2, 3, 137.2
  tryahaṃ yuñjīta girijamekaikena tathā tryaham //Context
RAdhy, 1, 242.2
  tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //Context
RArṇ, 11, 15.2
  ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ //Context
RArṇ, 11, 32.2
  ekaikasya dravaireva puṭaikaikaṃ pradāpayet //Context
RArṇ, 11, 32.2
  ekaikasya dravaireva puṭaikaikaṃ pradāpayet //Context
RArṇ, 11, 34.2
  abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet //Context
RArṇ, 11, 43.1
  citrakārdrakamūlānāmekaikena tu saptadhā /Context
RArṇ, 11, 163.1
  ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /Context
RArṇ, 12, 273.1
  ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak /Context
RArṇ, 12, 309.1
  dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ /Context
RArṇ, 12, 352.2
  trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //Context
RArṇ, 12, 356.2
  ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram //Context
RArṇ, 15, 10.1
  ekaikaṃ devi saptāhaṃ sveditā marditāstathā /Context
RArṇ, 15, 42.1
  saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet /Context
RArṇ, 16, 36.1
  triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /Context
RArṇ, 16, 36.2
  triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //Context
RArṇ, 16, 39.1
  athavā vaṅganāgāṃśamekaikaṃ suravandite /Context
RArṇ, 16, 71.2
  ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //Context
RArṇ, 16, 78.2
  kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam //Context
RArṇ, 16, 93.1
  hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā /Context
RArṇ, 16, 93.2
  tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā //Context
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Context
RArṇ, 17, 153.1
  ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ /Context
RArṇ, 5, 16.3
  ekaikamoṣadhībījaṃ mārayed rasabhairavam //Context
RArṇ, 5, 29.1
  rasasya bandhane śastamekaikaṃ suravandite /Context
RArṇ, 7, 48.2
  ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //Context
RArṇ, 8, 3.2
  vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //Context
RArṇ, 8, 4.2
  ekaikamabhrake caiva śvetapītāruṇaḥ site //Context
RArṇ, 8, 60.3
  ekaikamuttame hemni vāhayet suravandite //Context
RArṇ, 9, 7.2
  ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe //Context
RCint, 8, 213.1
  vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam /Context
RCūM, 12, 24.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Context
RCūM, 14, 86.0
  kharalohāt paraṃ sarvamekaikasmācchatottaram //Context
RCūM, 14, 150.2
  vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //Context
RHT, 18, 71.2
  ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe //Context
RHT, 5, 22.2
  ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca //Context
RHT, 5, 49.1
  ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya /Context
RMañj, 6, 122.1
  ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam /Context
RMañj, 6, 148.1
  tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ /Context
RMañj, 6, 253.2
  ekaikaṃ nimbadhattūrabījato gandhakatrayam //Context
RMañj, 6, 332.2
  bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet //Context
RPSudh, 2, 26.2
  puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //Context
RPSudh, 2, 39.1
  sūryātape dinaikaikaṃ krameṇānena mardayet /Context
RPSudh, 2, 96.2
  ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //Context
RPSudh, 7, 56.2
  vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //Context
RRÅ, V.kh., 1, 48.2
  karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā //Context
RRÅ, V.kh., 10, 40.2
  puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret //Context
RRÅ, V.kh., 10, 42.1
  pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam /Context
RRÅ, V.kh., 12, 41.2
  ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ //Context
RRÅ, V.kh., 13, 19.2
  ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam //Context
RRÅ, V.kh., 19, 31.2
  ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet //Context
RRÅ, V.kh., 19, 60.1
  hiṅgunāgaramekaikaṃ laśunasya paladvayam /Context
RRÅ, V.kh., 19, 65.1
  palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum /Context
RRÅ, V.kh., 19, 126.1
  māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale /Context
RRÅ, V.kh., 20, 13.2
  utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //Context
RRÅ, V.kh., 20, 97.2
  ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham //Context
RRÅ, V.kh., 3, 34.1
  evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet /Context
RRÅ, V.kh., 3, 105.1
  taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /Context
RRÅ, V.kh., 4, 63.4
  cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //Context
RRÅ, V.kh., 4, 120.2
  śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ //Context
RRÅ, V.kh., 4, 131.2
  cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //Context
RRÅ, V.kh., 5, 31.2
  ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam //Context
RRÅ, V.kh., 5, 33.1
  ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet /Context
RRÅ, V.kh., 7, 27.1
  ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ /Context
RRÅ, V.kh., 7, 56.2
  pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet //Context
RRÅ, V.kh., 7, 89.2
  kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam //Context
RRÅ, V.kh., 8, 16.1
  sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam /Context
RRÅ, V.kh., 9, 12.2
  dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm //Context
RRS, 4, 31.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Context
RRS, 5, 82.0
  kharalohātparaṃ sarvamekaikasmācchatottaram //Context
RRS, 5, 175.2
  gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam //Context
RSK, 1, 24.2
  tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //Context
RSK, 2, 58.1
  pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham /Context
ŚdhSaṃh, 2, 11, 93.2
  ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //Context
ŚdhSaṃh, 2, 12, 94.2
  vilokya deyo doṣādīnekaikā rasaraktikā //Context
ŚdhSaṃh, 2, 12, 239.2
  tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ //Context
ŚdhSaṃh, 2, 12, 240.2
  pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam //Context
ŚdhSaṃh, 2, 12, 248.1
  tāramauktikahemāni sāraścaikaikabhāgikāḥ /Context
ŚdhSaṃh, 2, 12, 257.2
  etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //Context