Fundstellen

RArṇ, 12, 24.2
  kālikārahitaṃ tena jāyate kanakaprabham //Kontext
RArṇ, 12, 80.3
  kālikārahitaḥ sūtastadā bhavati pārvati //Kontext
RArṇ, 12, 81.1
  parasya harate kālaṃ kālikārahito rasaḥ /Kontext
RArṇ, 14, 22.1
  oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini /Kontext
RArṇ, 16, 53.2
  viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //Kontext
RArṇ, 17, 59.0
  tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam //Kontext
RArṇ, 5, 13.1
  narajīvā hemapuṣpī kākamuṇḍī ca kālikā /Kontext
RArṇ, 7, 43.2
  kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //Kontext
RArṇ, 8, 68.2
  vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam //Kontext