Fundstellen

RSK, 1, 25.1
  hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /Kontext
RSK, 2, 11.1
  śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /Kontext
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Kontext
RSK, 2, 31.1
  vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /Kontext
RSK, 2, 38.1
  muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ /Kontext
RSK, 2, 42.1
  catuḥṣaṣṭipuṭaireva jāyate padmarāgavat /Kontext
RSK, 2, 47.2
  sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet //Kontext
RSK, 2, 54.1
  kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /Kontext
RSK, 2, 60.1
  tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /Kontext
RSK, 2, 62.2
  sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //Kontext
RSK, 2, 62.2
  sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //Kontext