Fundstellen

RArṇ, 11, 7.2
  tatrādau parameśāni vakṣyate bālajāraṇā //Kontext
RArṇ, 11, 8.1
  gaganaṃ jārayedādau sarvasattvamataḥ param /Kontext
RArṇ, 11, 63.1
  koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /Kontext
RArṇ, 11, 130.1
  ādau tatraiva dātavyaṃ vajramauṣadhalepitam /Kontext
RArṇ, 11, 153.1
  ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam /Kontext
RArṇ, 11, 164.1
  ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam /Kontext
RArṇ, 11, 210.1
  śodhanaṃ sūtakasyādau grāsamānamataḥ param /Kontext
RArṇ, 14, 47.1
  hemnā ca sārayitvādau candrārkaṃ lepayettataḥ /Kontext
RArṇ, 15, 12.2
  ādau susvinnam ādāya pale palaśataṃ kṣipet //Kontext
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Kontext
RArṇ, 16, 65.1
  ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā /Kontext
RArṇ, 8, 79.1
  puṭayed gandhakenādāv āmlaiśca tadanantaram /Kontext