Fundstellen

RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Kontext
RRS, 11, 29.2
  kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam //Kontext
RRS, 11, 30.2
  lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet //Kontext
RRS, 11, 31.2
  sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet //Kontext
RRS, 2, 30.2
  kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān //Kontext
RRS, 2, 38.2
  tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret //Kontext
RRS, 2, 46.1
  sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /Kontext
RRS, 2, 78.3
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //Kontext
RRS, 2, 82.1
  saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /Kontext
RRS, 2, 98.2
  vilīne gandhake kṣiptvā jārayettriguṇālakaṃ //Kontext
RRS, 2, 107.1
  vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /Kontext
RRS, 2, 116.2
  kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /Kontext
RRS, 2, 157.2
  sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //Kontext
RRS, 3, 24.1
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati /Kontext
RRS, 3, 34.2
  ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /Kontext
RRS, 3, 67.0
  tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //Kontext
RRS, 3, 80.2
  sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //Kontext
RRS, 3, 84.2
  kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet //Kontext
RRS, 3, 90.1
  drāvite triphale tāmre kṣipettālakapoṭalīm /Kontext
RRS, 3, 131.1
  pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /Kontext
RRS, 4, 37.2
  dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet /Kontext
RRS, 4, 38.2
  śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca //Kontext
RRS, 5, 56.2
  kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //Kontext
RRS, 5, 106.2
  recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet //Kontext
RRS, 5, 107.1
  cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet /Kontext
RRS, 5, 110.2
  dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //Kontext
RRS, 5, 112.1
  dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu /Kontext
RRS, 5, 122.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Kontext
RRS, 5, 156.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Kontext
RRS, 5, 160.1
  pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet /Kontext
RRS, 5, 167.1
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam /Kontext
RRS, 5, 172.1
  sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet /Kontext
RRS, 5, 174.2
  palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet //Kontext
RRS, 5, 175.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Kontext
RRS, 5, 175.2
  gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam //Kontext
RRS, 5, 176.2
  dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //Kontext
RRS, 5, 180.2
  kṣipennāgaṃ pacetpātre cālayellohacāṭunā //Kontext
RRS, 5, 184.2
  pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca //Kontext
RRS, 5, 191.0
  saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //Kontext
RRS, 5, 197.1
  taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite /Kontext
RRS, 5, 215.0
  drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //Kontext
RRS, 5, 228.1
  tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret /Kontext
RRS, 5, 232.2
  kṣipedaṅkollabījānāṃ peśikāṃ jarjarīkṛtām /Kontext
RRS, 8, 11.0
  piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //Kontext
RRS, 8, 23.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Kontext
RRS, 8, 26.1
  kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /Kontext
RRS, 8, 89.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Kontext
RRS, 9, 8.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /Kontext
RRS, 9, 47.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RRS, 9, 53.2
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Kontext
RRS, 9, 56.2
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /Kontext
RRS, 9, 74.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RRS, 9, 76.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /Kontext
RRS, 9, 76.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /Kontext