Fundstellen

RRÅ, R.kh., 4, 5.2
  yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //Kontext
RRÅ, V.kh., 12, 3.1
  palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet /Kontext
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Kontext
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Kontext
RRÅ, V.kh., 15, 43.3
  kācakūpyāṃ prayatnena gandhanāgadrutistviyam //Kontext
RRÅ, V.kh., 15, 84.0
  jārayetpūrvayogena kācakūpyantare'pi vā //Kontext
RRÅ, V.kh., 15, 102.1
  athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /Kontext
RRÅ, V.kh., 16, 104.1
  palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /Kontext
RRÅ, V.kh., 17, 26.2
  mardayeddinamekaṃ tu kācakūpyāṃ niveśayet //Kontext
RRÅ, V.kh., 19, 4.1
  kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /Kontext
RRÅ, V.kh., 19, 5.2
  etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //Kontext
RRÅ, V.kh., 19, 9.2
  kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //Kontext
RRÅ, V.kh., 19, 17.1
  proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /Kontext
RRÅ, V.kh., 19, 24.2
  kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam //Kontext
RRÅ, V.kh., 19, 43.1
  kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /Kontext
RRÅ, V.kh., 19, 43.2
  vastramṛttikayā samyak kācakūpīṃ pralepayet //Kontext
RRÅ, V.kh., 19, 99.2
  tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet //Kontext
RRÅ, V.kh., 19, 130.1
  mṛtpātre dhārayed gharme ramye vā kācabhājane /Kontext
RRÅ, V.kh., 6, 37.2
  kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet //Kontext
RRÅ, V.kh., 6, 39.1
  kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /Kontext
RRÅ, V.kh., 6, 39.2
  athavā kācakīlena ruddhvā mṛllavaṇena ca //Kontext
RRÅ, V.kh., 8, 81.1
  tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /Kontext
RRÅ, V.kh., 8, 114.2
  sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //Kontext
RRÅ, V.kh., 8, 117.1
  svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām /Kontext
RRÅ, V.kh., 8, 119.2
  mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ //Kontext