Fundstellen

ÅK, 1, 25, 24.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Kontext
ÅK, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Kontext
ÅK, 2, 1, 176.2
  dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam //Kontext
BhPr, 1, 8, 59.1
  dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ /Kontext
BhPr, 2, 3, 114.2
  dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //Kontext
BhPr, 2, 3, 229.1
  tālakasyaiva bhedo'sti manoguptaitadantaram /Kontext
KaiNigh, 2, 122.2
  kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate //Kontext
RArṇ, 7, 18.2
  granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ //Kontext
RājNigh, 13, 71.2
  pīto rasaprayogārho nīlo varṇāntarocitaḥ //Kontext
RājNigh, 13, 221.1
  nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /Kontext
RCint, 3, 78.0
  evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //Kontext
RCint, 3, 78.0
  evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //Kontext
RCint, 7, 10.0
  gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //Kontext
RCint, 7, 15.2
  karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu //Kontext
RCint, 8, 128.1
  dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti /Kontext
RCūM, 15, 13.1
  īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /Kontext
RCūM, 16, 10.1
  tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ /Kontext
RCūM, 4, 26.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Kontext
RCūM, 4, 76.1
  drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /Kontext
RMañj, 4, 31.1
  deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /Kontext
RRÅ, R.kh., 9, 37.1
  evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram /Kontext
RRÅ, V.kh., 13, 100.3
  abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //Kontext
RRÅ, V.kh., 4, 1.1
  samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /Kontext
RRS, 11, 129.2
  śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ //Kontext
RRS, 8, 23.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Kontext
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Kontext
RSK, 1, 29.2
  auṣadhāntarasaṃyogād vakṣye varṇaviparyayam //Kontext
ŚdhSaṃh, 2, 11, 17.2
  hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //Kontext
ŚdhSaṃh, 2, 11, 17.2
  hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //Kontext